Declension table of pīṭhādhipati

Deva

MasculineSingularDualPlural
Nominativepīṭhādhipatiḥ pīṭhādhipatī pīṭhādhipatayaḥ
Vocativepīṭhādhipate pīṭhādhipatī pīṭhādhipatayaḥ
Accusativepīṭhādhipatim pīṭhādhipatī pīṭhādhipatīn
Instrumentalpīṭhādhipatinā pīṭhādhipatibhyām pīṭhādhipatibhiḥ
Dativepīṭhādhipataye pīṭhādhipatibhyām pīṭhādhipatibhyaḥ
Ablativepīṭhādhipateḥ pīṭhādhipatibhyām pīṭhādhipatibhyaḥ
Genitivepīṭhādhipateḥ pīṭhādhipatyoḥ pīṭhādhipatīnām
Locativepīṭhādhipatau pīṭhādhipatyoḥ pīṭhādhipatiṣu

Compound pīṭhādhipati -

Adverb -pīṭhādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria