Declension table of pīḍitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pīḍitā | pīḍite | pīḍitāḥ |
Vocative | pīḍite | pīḍite | pīḍitāḥ |
Accusative | pīḍitām | pīḍite | pīḍitāḥ |
Instrumental | pīḍitayā | pīḍitābhyām | pīḍitābhiḥ |
Dative | pīḍitāyai | pīḍitābhyām | pīḍitābhyaḥ |
Ablative | pīḍitāyāḥ | pīḍitābhyām | pīḍitābhyaḥ |
Genitive | pīḍitāyāḥ | pīḍitayoḥ | pīḍitānām |
Locative | pīḍitāyām | pīḍitayoḥ | pīḍitāsu |