Declension table of ?pīḍayantī

Deva

FeminineSingularDualPlural
Nominativepīḍayantī pīḍayantyau pīḍayantyaḥ
Vocativepīḍayanti pīḍayantyau pīḍayantyaḥ
Accusativepīḍayantīm pīḍayantyau pīḍayantīḥ
Instrumentalpīḍayantyā pīḍayantībhyām pīḍayantībhiḥ
Dativepīḍayantyai pīḍayantībhyām pīḍayantībhyaḥ
Ablativepīḍayantyāḥ pīḍayantībhyām pīḍayantībhyaḥ
Genitivepīḍayantyāḥ pīḍayantyoḥ pīḍayantīnām
Locativepīḍayantyām pīḍayantyoḥ pīḍayantīṣu

Compound pīḍayanti - pīḍayantī -

Adverb -pīḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria