Declension table of pihita

Deva

NeuterSingularDualPlural
Nominativepihitam pihite pihitāni
Vocativepihita pihite pihitāni
Accusativepihitam pihite pihitāni
Instrumentalpihitena pihitābhyām pihitaiḥ
Dativepihitāya pihitābhyām pihitebhyaḥ
Ablativepihitāt pihitābhyām pihitebhyaḥ
Genitivepihitasya pihitayoḥ pihitānām
Locativepihite pihitayoḥ pihiteṣu

Compound pihita -

Adverb -pihitam -pihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria