Declension table of ?piṅgavarṇavatī

Deva

FeminineSingularDualPlural
Nominativepiṅgavarṇavatī piṅgavarṇavatyau piṅgavarṇavatyaḥ
Vocativepiṅgavarṇavati piṅgavarṇavatyau piṅgavarṇavatyaḥ
Accusativepiṅgavarṇavatīm piṅgavarṇavatyau piṅgavarṇavatīḥ
Instrumentalpiṅgavarṇavatyā piṅgavarṇavatībhyām piṅgavarṇavatībhiḥ
Dativepiṅgavarṇavatyai piṅgavarṇavatībhyām piṅgavarṇavatībhyaḥ
Ablativepiṅgavarṇavatyāḥ piṅgavarṇavatībhyām piṅgavarṇavatībhyaḥ
Genitivepiṅgavarṇavatyāḥ piṅgavarṇavatyoḥ piṅgavarṇavatīnām
Locativepiṅgavarṇavatyām piṅgavarṇavatyoḥ piṅgavarṇavatīṣu

Compound piṅgavarṇavati - piṅgavarṇavatī -

Adverb -piṅgavarṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria