सुबन्तावली ?पिङ्गलरोमणा

Roma

स्त्रीएकद्विबहु
प्रथमापिङ्गलरोमणा पिङ्गलरोमणे पिङ्गलरोमणाः
सम्बोधनम्पिङ्गलरोमणे पिङ्गलरोमणे पिङ्गलरोमणाः
द्वितीयापिङ्गलरोमणाम् पिङ्गलरोमणे पिङ्गलरोमणाः
तृतीयापिङ्गलरोमणया पिङ्गलरोमणाभ्याम् पिङ्गलरोमणाभिः
चतुर्थीपिङ्गलरोमणायै पिङ्गलरोमणाभ्याम् पिङ्गलरोमणाभ्यः
पञ्चमीपिङ्गलरोमणायाः पिङ्गलरोमणाभ्याम् पिङ्गलरोमणाभ्यः
षष्ठीपिङ्गलरोमणायाः पिङ्गलरोमणयोः पिङ्गलरोमणानाम्
सप्तमीपिङ्गलरोमणायाम् पिङ्गलरोमणयोः पिङ्गलरोमणासु

अव्यय ॰पिङ्गलरोमणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria