सुबन्तावली ?पिङ्गलगान्धार

Roma

पुमान्एकद्विबहु
प्रथमापिङ्गलगान्धारः पिङ्गलगान्धारौ पिङ्गलगान्धाराः
सम्बोधनम्पिङ्गलगान्धार पिङ्गलगान्धारौ पिङ्गलगान्धाराः
द्वितीयापिङ्गलगान्धारम् पिङ्गलगान्धारौ पिङ्गलगान्धारान्
तृतीयापिङ्गलगान्धारेण पिङ्गलगान्धाराभ्याम् पिङ्गलगान्धारैः पिङ्गलगान्धारेभिः
चतुर्थीपिङ्गलगान्धाराय पिङ्गलगान्धाराभ्याम् पिङ्गलगान्धारेभ्यः
पञ्चमीपिङ्गलगान्धारात् पिङ्गलगान्धाराभ्याम् पिङ्गलगान्धारेभ्यः
षष्ठीपिङ्गलगान्धारस्य पिङ्गलगान्धारयोः पिङ्गलगान्धाराणाम्
सप्तमीपिङ्गलगान्धारे पिङ्गलगान्धारयोः पिङ्गलगान्धारेषु

समास पिङ्गलगान्धार

अव्यय ॰पिङ्गलगान्धारम् ॰पिङ्गलगान्धारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria