सुबन्तावली ?पिङ्गलगान्धारRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | पिङ्गलगान्धारः | पिङ्गलगान्धारौ | पिङ्गलगान्धाराः |
सम्बोधनम् | पिङ्गलगान्धार | पिङ्गलगान्धारौ | पिङ्गलगान्धाराः |
द्वितीया | पिङ्गलगान्धारम् | पिङ्गलगान्धारौ | पिङ्गलगान्धारान् |
तृतीया | पिङ्गलगान्धारेण | पिङ्गलगान्धाराभ्याम् | पिङ्गलगान्धारैः पिङ्गलगान्धारेभिः |
चतुर्थी | पिङ्गलगान्धाराय | पिङ्गलगान्धाराभ्याम् | पिङ्गलगान्धारेभ्यः |
पञ्चमी | पिङ्गलगान्धारात् | पिङ्गलगान्धाराभ्याम् | पिङ्गलगान्धारेभ्यः |
षष्ठी | पिङ्गलगान्धारस्य | पिङ्गलगान्धारयोः | पिङ्गलगान्धाराणाम् |
सप्तमी | पिङ्गलगान्धारे | पिङ्गलगान्धारयोः | पिङ्गलगान्धारेषु |