Declension table of piṅgalāgītā

Deva

FeminineSingularDualPlural
Nominativepiṅgalāgītā piṅgalāgīte piṅgalāgītāḥ
Vocativepiṅgalāgīte piṅgalāgīte piṅgalāgītāḥ
Accusativepiṅgalāgītām piṅgalāgīte piṅgalāgītāḥ
Instrumentalpiṅgalāgītayā piṅgalāgītābhyām piṅgalāgītābhiḥ
Dativepiṅgalāgītāyai piṅgalāgītābhyām piṅgalāgītābhyaḥ
Ablativepiṅgalāgītāyāḥ piṅgalāgītābhyām piṅgalāgītābhyaḥ
Genitivepiṅgalāgītāyāḥ piṅgalāgītayoḥ piṅgalāgītānām
Locativepiṅgalāgītāyām piṅgalāgītayoḥ piṅgalāgītāsu

Adverb -piṅgalāgītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria