Declension table of pidhāna

Deva

NeuterSingularDualPlural
Nominativepidhānam pidhāne pidhānāni
Vocativepidhāna pidhāne pidhānāni
Accusativepidhānam pidhāne pidhānāni
Instrumentalpidhānena pidhānābhyām pidhānaiḥ
Dativepidhānāya pidhānābhyām pidhānebhyaḥ
Ablativepidhānāt pidhānābhyām pidhānebhyaḥ
Genitivepidhānasya pidhānayoḥ pidhānānām
Locativepidhāne pidhānayoḥ pidhāneṣu

Compound pidhāna -

Adverb -pidhānam -pidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria