सुबन्तावली ?पिच्छलतिका

Roma

स्त्रीएकद्विबहु
प्रथमापिच्छलतिका पिच्छलतिके पिच्छलतिकाः
सम्बोधनम्पिच्छलतिके पिच्छलतिके पिच्छलतिकाः
द्वितीयापिच्छलतिकाम् पिच्छलतिके पिच्छलतिकाः
तृतीयापिच्छलतिकया पिच्छलतिकाभ्याम् पिच्छलतिकाभिः
चतुर्थीपिच्छलतिकायै पिच्छलतिकाभ्याम् पिच्छलतिकाभ्यः
पञ्चमीपिच्छलतिकायाः पिच्छलतिकाभ्याम् पिच्छलतिकाभ्यः
षष्ठीपिच्छलतिकायाः पिच्छलतिकयोः पिच्छलतिकानाम्
सप्तमीपिच्छलतिकायाम् पिच्छलतिकयोः पिच्छलतिकासु

अव्यय ॰पिच्छलतिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria