Declension table of ?piṭharapākavādinī

Deva

FeminineSingularDualPlural
Nominativepiṭharapākavādinī piṭharapākavādinyau piṭharapākavādinyaḥ
Vocativepiṭharapākavādini piṭharapākavādinyau piṭharapākavādinyaḥ
Accusativepiṭharapākavādinīm piṭharapākavādinyau piṭharapākavādinīḥ
Instrumentalpiṭharapākavādinyā piṭharapākavādinībhyām piṭharapākavādinībhiḥ
Dativepiṭharapākavādinyai piṭharapākavādinībhyām piṭharapākavādinībhyaḥ
Ablativepiṭharapākavādinyāḥ piṭharapākavādinībhyām piṭharapākavādinībhyaḥ
Genitivepiṭharapākavādinyāḥ piṭharapākavādinyoḥ piṭharapākavādinīnām
Locativepiṭharapākavādinyām piṭharapākavādinyoḥ piṭharapākavādinīṣu

Compound piṭharapākavādini - piṭharapākavādinī -

Adverb -piṭharapākavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria