Declension table of piṭharapākavādin

Deva

MasculineSingularDualPlural
Nominativepiṭharapākavādī piṭharapākavādinau piṭharapākavādinaḥ
Vocativepiṭharapākavādin piṭharapākavādinau piṭharapākavādinaḥ
Accusativepiṭharapākavādinam piṭharapākavādinau piṭharapākavādinaḥ
Instrumentalpiṭharapākavādinā piṭharapākavādibhyām piṭharapākavādibhiḥ
Dativepiṭharapākavādine piṭharapākavādibhyām piṭharapākavādibhyaḥ
Ablativepiṭharapākavādinaḥ piṭharapākavādibhyām piṭharapākavādibhyaḥ
Genitivepiṭharapākavādinaḥ piṭharapākavādinoḥ piṭharapākavādinām
Locativepiṭharapākavādini piṭharapākavādinoḥ piṭharapākavādiṣu

Compound piṭharapākavādi -

Adverb -piṭharapākavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria