सुबन्तावली ?पिठरक

Roma

पुमान्एकद्विबहु
प्रथमापिठरकः पिठरकौ पिठरकाः
सम्बोधनम्पिठरक पिठरकौ पिठरकाः
द्वितीयापिठरकम् पिठरकौ पिठरकान्
तृतीयापिठरकेण पिठरकाभ्याम् पिठरकैः पिठरकेभिः
चतुर्थीपिठरकाय पिठरकाभ्याम् पिठरकेभ्यः
पञ्चमीपिठरकात् पिठरकाभ्याम् पिठरकेभ्यः
षष्ठीपिठरकस्य पिठरकयोः पिठरकाणाम्
सप्तमीपिठरके पिठरकयोः पिठरकेषु

समास पिठरक

अव्यय ॰पिठरकम् ॰पिठरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria