सुबन्तावली ?पिट्ठवती

Roma

स्त्रीएकद्विबहु
प्रथमापिट्ठवती पिट्ठवत्यौ पिट्ठवत्यः
सम्बोधनम्पिट्ठवति पिट्ठवत्यौ पिट्ठवत्यः
द्वितीयापिट्ठवतीम् पिट्ठवत्यौ पिट्ठवतीः
तृतीयापिट्ठवत्या पिट्ठवतीभ्याम् पिट्ठवतीभिः
चतुर्थीपिट्ठवत्यै पिट्ठवतीभ्याम् पिट्ठवतीभ्यः
पञ्चमीपिट्ठवत्याः पिट्ठवतीभ्याम् पिट्ठवतीभ्यः
षष्ठीपिट्ठवत्याः पिट्ठवत्योः पिट्ठवतीनाम्
सप्तमीपिट्ठवत्याम् पिट्ठवत्योः पिट्ठवतीषु

समास पिट्ठवति पिट्ठवती

अव्यय ॰पिट्ठवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria