Declension table of ?piṣṭavatī

Deva

FeminineSingularDualPlural
Nominativepiṣṭavatī piṣṭavatyau piṣṭavatyaḥ
Vocativepiṣṭavati piṣṭavatyau piṣṭavatyaḥ
Accusativepiṣṭavatīm piṣṭavatyau piṣṭavatīḥ
Instrumentalpiṣṭavatyā piṣṭavatībhyām piṣṭavatībhiḥ
Dativepiṣṭavatyai piṣṭavatībhyām piṣṭavatībhyaḥ
Ablativepiṣṭavatyāḥ piṣṭavatībhyām piṣṭavatībhyaḥ
Genitivepiṣṭavatyāḥ piṣṭavatyoḥ piṣṭavatīnām
Locativepiṣṭavatyām piṣṭavatyoḥ piṣṭavatīṣu

Compound piṣṭavati - piṣṭavatī -

Adverb -piṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria