Declension table of piṣṭapeṣa

Deva

MasculineSingularDualPlural
Nominativepiṣṭapeṣaḥ piṣṭapeṣau piṣṭapeṣāḥ
Vocativepiṣṭapeṣa piṣṭapeṣau piṣṭapeṣāḥ
Accusativepiṣṭapeṣam piṣṭapeṣau piṣṭapeṣān
Instrumentalpiṣṭapeṣeṇa piṣṭapeṣābhyām piṣṭapeṣaiḥ piṣṭapeṣebhiḥ
Dativepiṣṭapeṣāya piṣṭapeṣābhyām piṣṭapeṣebhyaḥ
Ablativepiṣṭapeṣāt piṣṭapeṣābhyām piṣṭapeṣebhyaḥ
Genitivepiṣṭapeṣasya piṣṭapeṣayoḥ piṣṭapeṣāṇām
Locativepiṣṭapeṣe piṣṭapeṣayoḥ piṣṭapeṣeṣu

Compound piṣṭapeṣa -

Adverb -piṣṭapeṣam -piṣṭapeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria