Declension table of piṣṭapeṣaṇa

Deva

MasculineSingularDualPlural
Nominativepiṣṭapeṣaṇaḥ piṣṭapeṣaṇau piṣṭapeṣaṇāḥ
Vocativepiṣṭapeṣaṇa piṣṭapeṣaṇau piṣṭapeṣaṇāḥ
Accusativepiṣṭapeṣaṇam piṣṭapeṣaṇau piṣṭapeṣaṇān
Instrumentalpiṣṭapeṣaṇena piṣṭapeṣaṇābhyām piṣṭapeṣaṇaiḥ piṣṭapeṣaṇebhiḥ
Dativepiṣṭapeṣaṇāya piṣṭapeṣaṇābhyām piṣṭapeṣaṇebhyaḥ
Ablativepiṣṭapeṣaṇāt piṣṭapeṣaṇābhyām piṣṭapeṣaṇebhyaḥ
Genitivepiṣṭapeṣaṇasya piṣṭapeṣaṇayoḥ piṣṭapeṣaṇānām
Locativepiṣṭapeṣaṇe piṣṭapeṣaṇayoḥ piṣṭapeṣaṇeṣu

Compound piṣṭapeṣaṇa -

Adverb -piṣṭapeṣaṇam -piṣṭapeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria