सुबन्तावली ?पिष्टकसङ्क्रान्ति

Roma

स्त्रीएकद्विबहु
प्रथमापिष्टकसङ्क्रान्तिः पिष्टकसङ्क्रान्ती पिष्टकसङ्क्रान्तयः
सम्बोधनम्पिष्टकसङ्क्रान्ते पिष्टकसङ्क्रान्ती पिष्टकसङ्क्रान्तयः
द्वितीयापिष्टकसङ्क्रान्तिम् पिष्टकसङ्क्रान्ती पिष्टकसङ्क्रान्तीः
तृतीयापिष्टकसङ्क्रान्त्या पिष्टकसङ्क्रान्तिभ्याम् पिष्टकसङ्क्रान्तिभिः
चतुर्थीपिष्टकसङ्क्रान्त्यै पिष्टकसङ्क्रान्तये पिष्टकसङ्क्रान्तिभ्याम् पिष्टकसङ्क्रान्तिभ्यः
पञ्चमीपिष्टकसङ्क्रान्त्याः पिष्टकसङ्क्रान्तेः पिष्टकसङ्क्रान्तिभ्याम् पिष्टकसङ्क्रान्तिभ्यः
षष्ठीपिष्टकसङ्क्रान्त्याः पिष्टकसङ्क्रान्तेः पिष्टकसङ्क्रान्त्योः पिष्टकसङ्क्रान्तीनाम्
सप्तमीपिष्टकसङ्क्रान्त्याम् पिष्टकसङ्क्रान्तौ पिष्टकसङ्क्रान्त्योः पिष्टकसङ्क्रान्तिषु

समास पिष्टकसङ्क्रान्ति

अव्यय ॰पिष्टकसङ्क्रान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria