Declension table of piṣṭātaka

Deva

MasculineSingularDualPlural
Nominativepiṣṭātakaḥ piṣṭātakau piṣṭātakāḥ
Vocativepiṣṭātaka piṣṭātakau piṣṭātakāḥ
Accusativepiṣṭātakam piṣṭātakau piṣṭātakān
Instrumentalpiṣṭātakena piṣṭātakābhyām piṣṭātakaiḥ
Dativepiṣṭātakāya piṣṭātakābhyām piṣṭātakebhyaḥ
Ablativepiṣṭātakāt piṣṭātakābhyām piṣṭātakebhyaḥ
Genitivepiṣṭātakasya piṣṭātakayoḥ piṣṭātakānām
Locativepiṣṭātake piṣṭātakayoḥ piṣṭātakeṣu

Compound piṣṭātaka -

Adverb -piṣṭātakam -piṣṭātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria