Declension table of piṣṭa

Deva

MasculineSingularDualPlural
Nominativepiṣṭaḥ piṣṭau piṣṭāḥ
Vocativepiṣṭa piṣṭau piṣṭāḥ
Accusativepiṣṭam piṣṭau piṣṭān
Instrumentalpiṣṭena piṣṭābhyām piṣṭaiḥ piṣṭebhiḥ
Dativepiṣṭāya piṣṭābhyām piṣṭebhyaḥ
Ablativepiṣṭāt piṣṭābhyām piṣṭebhyaḥ
Genitivepiṣṭasya piṣṭayoḥ piṣṭānām
Locativepiṣṭe piṣṭayoḥ piṣṭeṣu

Compound piṣṭa -

Adverb -piṣṭam -piṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria