सुबन्तावली ?पिण्डितस्नेह

Roma

पुमान्एकद्विबहु
प्रथमापिण्डितस्नेहः पिण्डितस्नेहौ पिण्डितस्नेहाः
सम्बोधनम्पिण्डितस्नेह पिण्डितस्नेहौ पिण्डितस्नेहाः
द्वितीयापिण्डितस्नेहम् पिण्डितस्नेहौ पिण्डितस्नेहान्
तृतीयापिण्डितस्नेहेन पिण्डितस्नेहाभ्याम् पिण्डितस्नेहैः पिण्डितस्नेहेभिः
चतुर्थीपिण्डितस्नेहाय पिण्डितस्नेहाभ्याम् पिण्डितस्नेहेभ्यः
पञ्चमीपिण्डितस्नेहात् पिण्डितस्नेहाभ्याम् पिण्डितस्नेहेभ्यः
षष्ठीपिण्डितस्नेहस्य पिण्डितस्नेहयोः पिण्डितस्नेहानाम्
सप्तमीपिण्डितस्नेहे पिण्डितस्नेहयोः पिण्डितस्नेहेषु

समास पिण्डितस्नेह

अव्यय ॰पिण्डितस्नेहम् ॰पिण्डितस्नेहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria