Declension table of piṇḍīśūra

Deva

MasculineSingularDualPlural
Nominativepiṇḍīśūraḥ piṇḍīśūrau piṇḍīśūrāḥ
Vocativepiṇḍīśūra piṇḍīśūrau piṇḍīśūrāḥ
Accusativepiṇḍīśūram piṇḍīśūrau piṇḍīśūrān
Instrumentalpiṇḍīśūreṇa piṇḍīśūrābhyām piṇḍīśūraiḥ
Dativepiṇḍīśūrāya piṇḍīśūrābhyām piṇḍīśūrebhyaḥ
Ablativepiṇḍīśūrāt piṇḍīśūrābhyām piṇḍīśūrebhyaḥ
Genitivepiṇḍīśūrasya piṇḍīśūrayoḥ piṇḍīśūrāṇām
Locativepiṇḍīśūre piṇḍīśūrayoḥ piṇḍīśūreṣu

Compound piṇḍīśūra -

Adverb -piṇḍīśūram -piṇḍīśūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria