Declension table of piṇḍītagara

Deva

NeuterSingularDualPlural
Nominativepiṇḍītagaram piṇḍītagare piṇḍītagarāṇi
Vocativepiṇḍītagara piṇḍītagare piṇḍītagarāṇi
Accusativepiṇḍītagaram piṇḍītagare piṇḍītagarāṇi
Instrumentalpiṇḍītagareṇa piṇḍītagarābhyām piṇḍītagaraiḥ
Dativepiṇḍītagarāya piṇḍītagarābhyām piṇḍītagarebhyaḥ
Ablativepiṇḍītagarāt piṇḍītagarābhyām piṇḍītagarebhyaḥ
Genitivepiṇḍītagarasya piṇḍītagarayoḥ piṇḍītagarāṇām
Locativepiṇḍītagare piṇḍītagarayoḥ piṇḍītagareṣu

Compound piṇḍītagara -

Adverb -piṇḍītagaram -piṇḍītagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria