सुबन्तावली ?पिण्डीपुष्प

Roma

पुमान्एकद्विबहु
प्रथमापिण्डीपुष्पः पिण्डीपुष्पौ पिण्डीपुष्पाः
सम्बोधनम्पिण्डीपुष्प पिण्डीपुष्पौ पिण्डीपुष्पाः
द्वितीयापिण्डीपुष्पम् पिण्डीपुष्पौ पिण्डीपुष्पान्
तृतीयापिण्डीपुष्पेण पिण्डीपुष्पाभ्याम् पिण्डीपुष्पैः पिण्डीपुष्पेभिः
चतुर्थीपिण्डीपुष्पाय पिण्डीपुष्पाभ्याम् पिण्डीपुष्पेभ्यः
पञ्चमीपिण्डीपुष्पात् पिण्डीपुष्पाभ्याम् पिण्डीपुष्पेभ्यः
षष्ठीपिण्डीपुष्पस्य पिण्डीपुष्पयोः पिण्डीपुष्पाणाम्
सप्तमीपिण्डीपुष्पे पिण्डीपुष्पयोः पिण्डीपुष्पेषु

समास पिण्डीपुष्प

अव्यय ॰पिण्डीपुष्पम् ॰पिण्डीपुष्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria