Declension table of piṇḍīkṛta

Deva

NeuterSingularDualPlural
Nominativepiṇḍīkṛtam piṇḍīkṛte piṇḍīkṛtāni
Vocativepiṇḍīkṛta piṇḍīkṛte piṇḍīkṛtāni
Accusativepiṇḍīkṛtam piṇḍīkṛte piṇḍīkṛtāni
Instrumentalpiṇḍīkṛtena piṇḍīkṛtābhyām piṇḍīkṛtaiḥ
Dativepiṇḍīkṛtāya piṇḍīkṛtābhyām piṇḍīkṛtebhyaḥ
Ablativepiṇḍīkṛtāt piṇḍīkṛtābhyām piṇḍīkṛtebhyaḥ
Genitivepiṇḍīkṛtasya piṇḍīkṛtayoḥ piṇḍīkṛtānām
Locativepiṇḍīkṛte piṇḍīkṛtayoḥ piṇḍīkṛteṣu

Compound piṇḍīkṛta -

Adverb -piṇḍīkṛtam -piṇḍīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria