Declension table of piṇḍīkṛta

Deva

MasculineSingularDualPlural
Nominativepiṇḍīkṛtaḥ piṇḍīkṛtau piṇḍīkṛtāḥ
Vocativepiṇḍīkṛta piṇḍīkṛtau piṇḍīkṛtāḥ
Accusativepiṇḍīkṛtam piṇḍīkṛtau piṇḍīkṛtān
Instrumentalpiṇḍīkṛtena piṇḍīkṛtābhyām piṇḍīkṛtaiḥ
Dativepiṇḍīkṛtāya piṇḍīkṛtābhyām piṇḍīkṛtebhyaḥ
Ablativepiṇḍīkṛtāt piṇḍīkṛtābhyām piṇḍīkṛtebhyaḥ
Genitivepiṇḍīkṛtasya piṇḍīkṛtayoḥ piṇḍīkṛtānām
Locativepiṇḍīkṛte piṇḍīkṛtayoḥ piṇḍīkṛteṣu

Compound piṇḍīkṛta -

Adverb -piṇḍīkṛtam -piṇḍīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria