Declension table of piṇḍībhūta

Deva

MasculineSingularDualPlural
Nominativepiṇḍībhūtaḥ piṇḍībhūtau piṇḍībhūtāḥ
Vocativepiṇḍībhūta piṇḍībhūtau piṇḍībhūtāḥ
Accusativepiṇḍībhūtam piṇḍībhūtau piṇḍībhūtān
Instrumentalpiṇḍībhūtena piṇḍībhūtābhyām piṇḍībhūtaiḥ piṇḍībhūtebhiḥ
Dativepiṇḍībhūtāya piṇḍībhūtābhyām piṇḍībhūtebhyaḥ
Ablativepiṇḍībhūtāt piṇḍībhūtābhyām piṇḍībhūtebhyaḥ
Genitivepiṇḍībhūtasya piṇḍībhūtayoḥ piṇḍībhūtānām
Locativepiṇḍībhūte piṇḍībhūtayoḥ piṇḍībhūteṣu

Compound piṇḍībhūta -

Adverb -piṇḍībhūtam -piṇḍībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria