सुबन्तावली ?पिण्डयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापिण्डयिष्यन्ती पिण्डयिष्यन्त्यौ पिण्डयिष्यन्त्यः
सम्बोधनम्पिण्डयिष्यन्ति पिण्डयिष्यन्त्यौ पिण्डयिष्यन्त्यः
द्वितीयापिण्डयिष्यन्तीम् पिण्डयिष्यन्त्यौ पिण्डयिष्यन्तीः
तृतीयापिण्डयिष्यन्त्या पिण्डयिष्यन्तीभ्याम् पिण्डयिष्यन्तीभिः
चतुर्थीपिण्डयिष्यन्त्यै पिण्डयिष्यन्तीभ्याम् पिण्डयिष्यन्तीभ्यः
पञ्चमीपिण्डयिष्यन्त्याः पिण्डयिष्यन्तीभ्याम् पिण्डयिष्यन्तीभ्यः
षष्ठीपिण्डयिष्यन्त्याः पिण्डयिष्यन्त्योः पिण्डयिष्यन्तीनाम्
सप्तमीपिण्डयिष्यन्त्याम् पिण्डयिष्यन्त्योः पिण्डयिष्यन्तीषु

समास पिण्डयिष्यन्ति पिण्डयिष्यन्ती

अव्यय ॰पिण्डयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria