सुबन्तावली ?पिण्डयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमापिण्डयिष्यमाणा पिण्डयिष्यमाणे पिण्डयिष्यमाणाः
सम्बोधनम्पिण्डयिष्यमाणे पिण्डयिष्यमाणे पिण्डयिष्यमाणाः
द्वितीयापिण्डयिष्यमाणाम् पिण्डयिष्यमाणे पिण्डयिष्यमाणाः
तृतीयापिण्डयिष्यमाणया पिण्डयिष्यमाणाभ्याम् पिण्डयिष्यमाणाभिः
चतुर्थीपिण्डयिष्यमाणायै पिण्डयिष्यमाणाभ्याम् पिण्डयिष्यमाणाभ्यः
पञ्चमीपिण्डयिष्यमाणायाः पिण्डयिष्यमाणाभ्याम् पिण्डयिष्यमाणाभ्यः
षष्ठीपिण्डयिष्यमाणायाः पिण्डयिष्यमाणयोः पिण्डयिष्यमाणानाम्
सप्तमीपिण्डयिष्यमाणायाम् पिण्डयिष्यमाणयोः पिण्डयिष्यमाणासु

अव्यय ॰पिण्डयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria