सुबन्तावली ?पिण्डयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापिण्डयिष्यमाणः पिण्डयिष्यमाणौ पिण्डयिष्यमाणाः
सम्बोधनम्पिण्डयिष्यमाण पिण्डयिष्यमाणौ पिण्डयिष्यमाणाः
द्वितीयापिण्डयिष्यमाणम् पिण्डयिष्यमाणौ पिण्डयिष्यमाणान्
तृतीयापिण्डयिष्यमाणेन पिण्डयिष्यमाणाभ्याम् पिण्डयिष्यमाणैः पिण्डयिष्यमाणेभिः
चतुर्थीपिण्डयिष्यमाणाय पिण्डयिष्यमाणाभ्याम् पिण्डयिष्यमाणेभ्यः
पञ्चमीपिण्डयिष्यमाणात् पिण्डयिष्यमाणाभ्याम् पिण्डयिष्यमाणेभ्यः
षष्ठीपिण्डयिष्यमाणस्य पिण्डयिष्यमाणयोः पिण्डयिष्यमाणानाम्
सप्तमीपिण्डयिष्यमाणे पिण्डयिष्यमाणयोः पिण्डयिष्यमाणेषु

समास पिण्डयिष्यमाण

अव्यय ॰पिण्डयिष्यमाणम् ॰पिण्डयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria