Declension table of piṇḍasaṃvitti

Deva

FeminineSingularDualPlural
Nominativepiṇḍasaṃvittiḥ piṇḍasaṃvittī piṇḍasaṃvittayaḥ
Vocativepiṇḍasaṃvitte piṇḍasaṃvittī piṇḍasaṃvittayaḥ
Accusativepiṇḍasaṃvittim piṇḍasaṃvittī piṇḍasaṃvittīḥ
Instrumentalpiṇḍasaṃvittyā piṇḍasaṃvittibhyām piṇḍasaṃvittibhiḥ
Dativepiṇḍasaṃvittyai piṇḍasaṃvittaye piṇḍasaṃvittibhyām piṇḍasaṃvittibhyaḥ
Ablativepiṇḍasaṃvittyāḥ piṇḍasaṃvitteḥ piṇḍasaṃvittibhyām piṇḍasaṃvittibhyaḥ
Genitivepiṇḍasaṃvittyāḥ piṇḍasaṃvitteḥ piṇḍasaṃvittyoḥ piṇḍasaṃvittīnām
Locativepiṇḍasaṃvittyām piṇḍasaṃvittau piṇḍasaṃvittyoḥ piṇḍasaṃvittiṣu

Compound piṇḍasaṃvitti -

Adverb -piṇḍasaṃvitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria