सुबन्तावली ?पिण्डमात्रोपजीविनी

Roma

स्त्रीएकद्विबहु
प्रथमापिण्डमात्रोपजीविनी पिण्डमात्रोपजीविन्यौ पिण्डमात्रोपजीविन्यः
सम्बोधनम्पिण्डमात्रोपजीविनि पिण्डमात्रोपजीविन्यौ पिण्डमात्रोपजीविन्यः
द्वितीयापिण्डमात्रोपजीविनीम् पिण्डमात्रोपजीविन्यौ पिण्डमात्रोपजीविनीः
तृतीयापिण्डमात्रोपजीविन्या पिण्डमात्रोपजीविनीभ्याम् पिण्डमात्रोपजीविनीभिः
चतुर्थीपिण्डमात्रोपजीविन्यै पिण्डमात्रोपजीविनीभ्याम् पिण्डमात्रोपजीविनीभ्यः
पञ्चमीपिण्डमात्रोपजीविन्याः पिण्डमात्रोपजीविनीभ्याम् पिण्डमात्रोपजीविनीभ्यः
षष्ठीपिण्डमात्रोपजीविन्याः पिण्डमात्रोपजीविन्योः पिण्डमात्रोपजीविनीनाम्
सप्तमीपिण्डमात्रोपजीविन्याम् पिण्डमात्रोपजीविन्योः पिण्डमात्रोपजीविनीषु

समास पिण्डमात्रोपजीविनि पिण्डमात्रोपजीविनी

अव्यय ॰पिण्डमात्रोपजीविनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria