सुबन्तावली ?पिण्डमात्रोपजीविन्

Roma

पुमान्एकद्विबहु
प्रथमापिण्डमात्रोपजीवी पिण्डमात्रोपजीविनौ पिण्डमात्रोपजीविनः
सम्बोधनम्पिण्डमात्रोपजीविन् पिण्डमात्रोपजीविनौ पिण्डमात्रोपजीविनः
द्वितीयापिण्डमात्रोपजीविनम् पिण्डमात्रोपजीविनौ पिण्डमात्रोपजीविनः
तृतीयापिण्डमात्रोपजीविना पिण्डमात्रोपजीविभ्याम् पिण्डमात्रोपजीविभिः
चतुर्थीपिण्डमात्रोपजीविने पिण्डमात्रोपजीविभ्याम् पिण्डमात्रोपजीविभ्यः
पञ्चमीपिण्डमात्रोपजीविनः पिण्डमात्रोपजीविभ्याम् पिण्डमात्रोपजीविभ्यः
षष्ठीपिण्डमात्रोपजीविनः पिण्डमात्रोपजीविनोः पिण्डमात्रोपजीविनाम्
सप्तमीपिण्डमात्रोपजीविनि पिण्डमात्रोपजीविनोः पिण्डमात्रोपजीविषु

समास पिण्डमात्रोपजीवि

अव्यय ॰पिण्डमात्रोपजीवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria