Declension table of piṇḍabrahmāṇḍa

Deva

NeuterSingularDualPlural
Nominativepiṇḍabrahmāṇḍam piṇḍabrahmāṇḍe piṇḍabrahmāṇḍāni
Vocativepiṇḍabrahmāṇḍa piṇḍabrahmāṇḍe piṇḍabrahmāṇḍāni
Accusativepiṇḍabrahmāṇḍam piṇḍabrahmāṇḍe piṇḍabrahmāṇḍāni
Instrumentalpiṇḍabrahmāṇḍena piṇḍabrahmāṇḍābhyām piṇḍabrahmāṇḍaiḥ
Dativepiṇḍabrahmāṇḍāya piṇḍabrahmāṇḍābhyām piṇḍabrahmāṇḍebhyaḥ
Ablativepiṇḍabrahmāṇḍāt piṇḍabrahmāṇḍābhyām piṇḍabrahmāṇḍebhyaḥ
Genitivepiṇḍabrahmāṇḍasya piṇḍabrahmāṇḍayoḥ piṇḍabrahmāṇḍānām
Locativepiṇḍabrahmāṇḍe piṇḍabrahmāṇḍayoḥ piṇḍabrahmāṇḍeṣu

Compound piṇḍabrahmāṇḍa -

Adverb -piṇḍabrahmāṇḍam -piṇḍabrahmāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria