सुबन्तावली ?पिण्डभञ्जनशान्ति

Roma

स्त्रीएकद्विबहु
प्रथमापिण्डभञ्जनशान्तिः पिण्डभञ्जनशान्ती पिण्डभञ्जनशान्तयः
सम्बोधनम्पिण्डभञ्जनशान्ते पिण्डभञ्जनशान्ती पिण्डभञ्जनशान्तयः
द्वितीयापिण्डभञ्जनशान्तिम् पिण्डभञ्जनशान्ती पिण्डभञ्जनशान्तीः
तृतीयापिण्डभञ्जनशान्त्या पिण्डभञ्जनशान्तिभ्याम् पिण्डभञ्जनशान्तिभिः
चतुर्थीपिण्डभञ्जनशान्त्यै पिण्डभञ्जनशान्तये पिण्डभञ्जनशान्तिभ्याम् पिण्डभञ्जनशान्तिभ्यः
पञ्चमीपिण्डभञ्जनशान्त्याः पिण्डभञ्जनशान्तेः पिण्डभञ्जनशान्तिभ्याम् पिण्डभञ्जनशान्तिभ्यः
षष्ठीपिण्डभञ्जनशान्त्याः पिण्डभञ्जनशान्तेः पिण्डभञ्जनशान्त्योः पिण्डभञ्जनशान्तीनाम्
सप्तमीपिण्डभञ्जनशान्त्याम् पिण्डभञ्जनशान्तौ पिण्डभञ्जनशान्त्योः पिण्डभञ्जनशान्तिषु

समास पिण्डभञ्जनशान्ति

अव्यय ॰पिण्डभञ्जनशान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria