सुबन्तावली ?पिञ्जयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमापिञ्जयिष्यमाणा पिञ्जयिष्यमाणे पिञ्जयिष्यमाणाः
सम्बोधनम्पिञ्जयिष्यमाणे पिञ्जयिष्यमाणे पिञ्जयिष्यमाणाः
द्वितीयापिञ्जयिष्यमाणाम् पिञ्जयिष्यमाणे पिञ्जयिष्यमाणाः
तृतीयापिञ्जयिष्यमाणया पिञ्जयिष्यमाणाभ्याम् पिञ्जयिष्यमाणाभिः
चतुर्थीपिञ्जयिष्यमाणायै पिञ्जयिष्यमाणाभ्याम् पिञ्जयिष्यमाणाभ्यः
पञ्चमीपिञ्जयिष्यमाणायाः पिञ्जयिष्यमाणाभ्याम् पिञ्जयिष्यमाणाभ्यः
षष्ठीपिञ्जयिष्यमाणायाः पिञ्जयिष्यमाणयोः पिञ्जयिष्यमाणानाम्
सप्तमीपिञ्जयिष्यमाणायाम् पिञ्जयिष्यमाणयोः पिञ्जयिष्यमाणासु

अव्यय ॰पिञ्जयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria