Declension table of piñja

Deva

NeuterSingularDualPlural
Nominativepiñjam piñje piñjāni
Vocativepiñja piñje piñjāni
Accusativepiñjam piñje piñjāni
Instrumentalpiñjena piñjābhyām piñjaiḥ
Dativepiñjāya piñjābhyām piñjebhyaḥ
Ablativepiñjāt piñjābhyām piñjebhyaḥ
Genitivepiñjasya piñjayoḥ piñjānām
Locativepiñje piñjayoḥ piñjeṣu

Compound piñja -

Adverb -piñjam -piñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria