Declension table of ?phulliṣyat

Deva

MasculineSingularDualPlural
Nominativephulliṣyan phulliṣyantau phulliṣyantaḥ
Vocativephulliṣyan phulliṣyantau phulliṣyantaḥ
Accusativephulliṣyantam phulliṣyantau phulliṣyataḥ
Instrumentalphulliṣyatā phulliṣyadbhyām phulliṣyadbhiḥ
Dativephulliṣyate phulliṣyadbhyām phulliṣyadbhyaḥ
Ablativephulliṣyataḥ phulliṣyadbhyām phulliṣyadbhyaḥ
Genitivephulliṣyataḥ phulliṣyatoḥ phulliṣyatām
Locativephulliṣyati phulliṣyatoḥ phulliṣyatsu

Compound phulliṣyat -

Adverb -phulliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria