सुबन्तावली ?फुल्लवदना

Roma

स्त्रीएकद्विबहु
प्रथमाफुल्लवदना फुल्लवदने फुल्लवदनाः
सम्बोधनम्फुल्लवदने फुल्लवदने फुल्लवदनाः
द्वितीयाफुल्लवदनाम् फुल्लवदने फुल्लवदनाः
तृतीयाफुल्लवदनया फुल्लवदनाभ्याम् फुल्लवदनाभिः
चतुर्थीफुल्लवदनायै फुल्लवदनाभ्याम् फुल्लवदनाभ्यः
पञ्चमीफुल्लवदनायाः फुल्लवदनाभ्याम् फुल्लवदनाभ्यः
षष्ठीफुल्लवदनायाः फुल्लवदनयोः फुल्लवदनानाम्
सप्तमीफुल्लवदनायाम् फुल्लवदनयोः फुल्लवदनासु

अव्यय ॰फुल्लवदनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria