सुबन्तावली ?फुल्लवदन

Roma

पुमान्एकद्विबहु
प्रथमाफुल्लवदनः फुल्लवदनौ फुल्लवदनाः
सम्बोधनम्फुल्लवदन फुल्लवदनौ फुल्लवदनाः
द्वितीयाफुल्लवदनम् फुल्लवदनौ फुल्लवदनान्
तृतीयाफुल्लवदनेन फुल्लवदनाभ्याम् फुल्लवदनैः फुल्लवदनेभिः
चतुर्थीफुल्लवदनाय फुल्लवदनाभ्याम् फुल्लवदनेभ्यः
पञ्चमीफुल्लवदनात् फुल्लवदनाभ्याम् फुल्लवदनेभ्यः
षष्ठीफुल्लवदनस्य फुल्लवदनयोः फुल्लवदनानाम्
सप्तमीफुल्लवदने फुल्लवदनयोः फुल्लवदनेषु

समास फुल्लवदन

अव्यय ॰फुल्लवदनम् ॰फुल्लवदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria