सुबन्तावली ?फुल्लनयन

Roma

पुमान्एकद्विबहु
प्रथमाफुल्लनयनः फुल्लनयनौ फुल्लनयनाः
सम्बोधनम्फुल्लनयन फुल्लनयनौ फुल्लनयनाः
द्वितीयाफुल्लनयनम् फुल्लनयनौ फुल्लनयनान्
तृतीयाफुल्लनयनेन फुल्लनयनाभ्याम् फुल्लनयनैः फुल्लनयनेभिः
चतुर्थीफुल्लनयनाय फुल्लनयनाभ्याम् फुल्लनयनेभ्यः
पञ्चमीफुल्लनयनात् फुल्लनयनाभ्याम् फुल्लनयनेभ्यः
षष्ठीफुल्लनयनस्य फुल्लनयनयोः फुल्लनयनानाम्
सप्तमीफुल्लनयने फुल्लनयनयोः फुल्लनयनेषु

समास फुल्लनयन

अव्यय ॰फुल्लनयनम् ॰फुल्लनयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria