सुबन्तावली ?फुल्लदृष्टि आ

Roma

स्त्रीएकद्विबहु
प्रथमाफुल्लदृष्टि आ फुल्लदृष्टि ए फुल्लदृष्टि आः
सम्बोधनम्फुल्लदृष्टि ए फुल्लदृष्टि ए फुल्लदृष्टि आः
द्वितीयाफुल्लदृष्टि आम् फुल्लदृष्टि ए फुल्लदृष्टि आः
तृतीयाफुल्लदृष्टि अया फुल्लदृष्टि आभ्याम् फुल्लदृष्टि आभिः
चतुर्थीफुल्लदृष्टि आयै फुल्लदृष्टि आभ्याम् फुल्लदृष्टि आभ्यः
पञ्चमीफुल्लदृष्टि आयाः फुल्लदृष्टि आभ्याम् फुल्लदृष्टि आभ्यः
षष्ठीफुल्लदृष्टि आयाः फुल्लदृष्टि अयोः फुल्लदृष्टि आनाम्
सप्तमीफुल्लदृष्टि आयाम् फुल्लदृष्टि अयोः फुल्लदृष्टि आसु

अव्यय ॰फुल्लदृष्टि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria