सुबन्तावली ?फुल्लारण्यमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाफुल्लारण्यमाहात्म्यम् फुल्लारण्यमाहात्म्ये फुल्लारण्यमाहात्म्यानि
सम्बोधनम्फुल्लारण्यमाहात्म्य फुल्लारण्यमाहात्म्ये फुल्लारण्यमाहात्म्यानि
द्वितीयाफुल्लारण्यमाहात्म्यम् फुल्लारण्यमाहात्म्ये फुल्लारण्यमाहात्म्यानि
तृतीयाफुल्लारण्यमाहात्म्येन फुल्लारण्यमाहात्म्याभ्याम् फुल्लारण्यमाहात्म्यैः
चतुर्थीफुल्लारण्यमाहात्म्याय फुल्लारण्यमाहात्म्याभ्याम् फुल्लारण्यमाहात्म्येभ्यः
पञ्चमीफुल्लारण्यमाहात्म्यात् फुल्लारण्यमाहात्म्याभ्याम् फुल्लारण्यमाहात्म्येभ्यः
षष्ठीफुल्लारण्यमाहात्म्यस्य फुल्लारण्यमाहात्म्ययोः फुल्लारण्यमाहात्म्यानाम्
सप्तमीफुल्लारण्यमाहात्म्ये फुल्लारण्यमाहात्म्ययोः फुल्लारण्यमाहात्म्येषु

समास फुल्लारण्यमाहात्म्य

अव्यय ॰फुल्लारण्यमाहात्म्यम् ॰फुल्लारण्यमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria