Declension table of phiraṅgaroṭī

Deva

FeminineSingularDualPlural
Nominativephiraṅgaroṭī phiraṅgaroṭyau phiraṅgaroṭyaḥ
Vocativephiraṅgaroṭi phiraṅgaroṭyau phiraṅgaroṭyaḥ
Accusativephiraṅgaroṭīm phiraṅgaroṭyau phiraṅgaroṭīḥ
Instrumentalphiraṅgaroṭyā phiraṅgaroṭībhyām phiraṅgaroṭībhiḥ
Dativephiraṅgaroṭyai phiraṅgaroṭībhyām phiraṅgaroṭībhyaḥ
Ablativephiraṅgaroṭyāḥ phiraṅgaroṭībhyām phiraṅgaroṭībhyaḥ
Genitivephiraṅgaroṭyāḥ phiraṅgaroṭyoḥ phiraṅgaroṭīnām
Locativephiraṅgaroṭyām phiraṅgaroṭyoḥ phiraṅgaroṭīṣu

Compound phiraṅgaroṭi - phiraṅgaroṭī -

Adverb -phiraṅgaroṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria