सुबन्तावली ?फेत्कारिणीतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाफेत्कारिणीतन्त्रम् फेत्कारिणीतन्त्रे फेत्कारिणीतन्त्राणि
सम्बोधनम्फेत्कारिणीतन्त्र फेत्कारिणीतन्त्रे फेत्कारिणीतन्त्राणि
द्वितीयाफेत्कारिणीतन्त्रम् फेत्कारिणीतन्त्रे फेत्कारिणीतन्त्राणि
तृतीयाफेत्कारिणीतन्त्रेण फेत्कारिणीतन्त्राभ्याम् फेत्कारिणीतन्त्रैः
चतुर्थीफेत्कारिणीतन्त्राय फेत्कारिणीतन्त्राभ्याम् फेत्कारिणीतन्त्रेभ्यः
पञ्चमीफेत्कारिणीतन्त्रात् फेत्कारिणीतन्त्राभ्याम् फेत्कारिणीतन्त्रेभ्यः
षष्ठीफेत्कारिणीतन्त्रस्य फेत्कारिणीतन्त्रयोः फेत्कारिणीतन्त्राणाम्
सप्तमीफेत्कारिणीतन्त्रे फेत्कारिणीतन्त्रयोः फेत्कारिणीतन्त्रेषु

समास फेत्कारिणीतन्त्र

अव्यय ॰फेत्कारिणीतन्त्रम् ॰फेत्कारिणीतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria