Declension table of ?phenavāhinī

Deva

FeminineSingularDualPlural
Nominativephenavāhinī phenavāhinyau phenavāhinyaḥ
Vocativephenavāhini phenavāhinyau phenavāhinyaḥ
Accusativephenavāhinīm phenavāhinyau phenavāhinīḥ
Instrumentalphenavāhinyā phenavāhinībhyām phenavāhinībhiḥ
Dativephenavāhinyai phenavāhinībhyām phenavāhinībhyaḥ
Ablativephenavāhinyāḥ phenavāhinībhyām phenavāhinībhyaḥ
Genitivephenavāhinyāḥ phenavāhinyoḥ phenavāhinīnām
Locativephenavāhinyām phenavāhinyoḥ phenavāhinīṣu

Compound phenavāhini - phenavāhinī -

Adverb -phenavāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria