Declension table of ?phenāyiṣyat

Deva

NeuterSingularDualPlural
Nominativephenāyiṣyat phenāyiṣyantī phenāyiṣyatī phenāyiṣyanti
Vocativephenāyiṣyat phenāyiṣyantī phenāyiṣyatī phenāyiṣyanti
Accusativephenāyiṣyat phenāyiṣyantī phenāyiṣyatī phenāyiṣyanti
Instrumentalphenāyiṣyatā phenāyiṣyadbhyām phenāyiṣyadbhiḥ
Dativephenāyiṣyate phenāyiṣyadbhyām phenāyiṣyadbhyaḥ
Ablativephenāyiṣyataḥ phenāyiṣyadbhyām phenāyiṣyadbhyaḥ
Genitivephenāyiṣyataḥ phenāyiṣyatoḥ phenāyiṣyatām
Locativephenāyiṣyati phenāyiṣyatoḥ phenāyiṣyatsu

Adverb -phenāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria