सुबन्तावली ?फेनायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाफेनायिष्यन्ती फेनायिष्यन्त्यौ फेनायिष्यन्त्यः
सम्बोधनम्फेनायिष्यन्ति फेनायिष्यन्त्यौ फेनायिष्यन्त्यः
द्वितीयाफेनायिष्यन्तीम् फेनायिष्यन्त्यौ फेनायिष्यन्तीः
तृतीयाफेनायिष्यन्त्या फेनायिष्यन्तीभ्याम् फेनायिष्यन्तीभिः
चतुर्थीफेनायिष्यन्त्यै फेनायिष्यन्तीभ्याम् फेनायिष्यन्तीभ्यः
पञ्चमीफेनायिष्यन्त्याः फेनायिष्यन्तीभ्याम् फेनायिष्यन्तीभ्यः
षष्ठीफेनायिष्यन्त्याः फेनायिष्यन्त्योः फेनायिष्यन्तीनाम्
सप्तमीफेनायिष्यन्त्याम् फेनायिष्यन्त्योः फेनायिष्यन्तीषु

समास फेनायिष्यन्ति फेनायिष्यन्ती

अव्यय ॰फेनायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria