सुबन्तावली ?फेनायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाफेनायिष्यमाणः फेनायिष्यमाणौ फेनायिष्यमाणाः
सम्बोधनम्फेनायिष्यमाण फेनायिष्यमाणौ फेनायिष्यमाणाः
द्वितीयाफेनायिष्यमाणम् फेनायिष्यमाणौ फेनायिष्यमाणान्
तृतीयाफेनायिष्यमाणेन फेनायिष्यमाणाभ्याम् फेनायिष्यमाणैः फेनायिष्यमाणेभिः
चतुर्थीफेनायिष्यमाणाय फेनायिष्यमाणाभ्याम् फेनायिष्यमाणेभ्यः
पञ्चमीफेनायिष्यमाणात् फेनायिष्यमाणाभ्याम् फेनायिष्यमाणेभ्यः
षष्ठीफेनायिष्यमाणस्य फेनायिष्यमाणयोः फेनायिष्यमाणानाम्
सप्तमीफेनायिष्यमाणे फेनायिष्यमाणयोः फेनायिष्यमाणेषु

समास फेनायिष्यमाण

अव्यय ॰फेनायिष्यमाणम् ॰फेनायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria