Declension table of ?phenāyamānā

Deva

FeminineSingularDualPlural
Nominativephenāyamānā phenāyamāne phenāyamānāḥ
Vocativephenāyamāne phenāyamāne phenāyamānāḥ
Accusativephenāyamānām phenāyamāne phenāyamānāḥ
Instrumentalphenāyamānayā phenāyamānābhyām phenāyamānābhiḥ
Dativephenāyamānāyai phenāyamānābhyām phenāyamānābhyaḥ
Ablativephenāyamānāyāḥ phenāyamānābhyām phenāyamānābhyaḥ
Genitivephenāyamānāyāḥ phenāyamānayoḥ phenāyamānānām
Locativephenāyamānāyām phenāyamānayoḥ phenāyamānāsu

Adverb -phenāyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria